||Devi Mahatmyam||

|| Sapta Sat||

|| Chapter 5||


||om tat sat||

Select text in Devanagari Kannada Gujarati English

उत्तर चरितमु
महासरस्वती ध्यानम्

घण्टाशूलहलानि शंखमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्चीतांशु तुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगतां आधारभूतां महा
पूर्वामत्र सरस्वतीमनुभजे शुम्भादि दैत्यार्दिनीम्॥

॥ओम् तत् सत्॥
=============

देवीस्तुति॥

देवीमहात्म्यम्॥
देव्यादूतसंवादोनाम पंचमाध्यायः॥

ओम् ऋषिरुवाच॥

पुराशुम्भनिशुम्भाभ्यां असुराभ्यां शचीपतेः।
त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात्॥1||

तावेव सूर्यतां तद्वत् अधिप्रकारं तथैन्दवम्।
कौबेरमथ याम्यं च चक्राते वरुणस्य च॥2||

तावेव पवनद्धिं च चक्रुर्वह्निकर्म च।
ततो देवा विनिर्धूता भष्टराज्याः पराजिताः॥3||

हृताधिकारास्त्रिदशाः ताभ्यां सर्वे निराकृताः।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम्॥4||

तयास्माकं वरो दत्तो यथापत्सु स्मृताखिलाः।
भवताम् नाशयिष्यामि तत् क्षणात् परमापदः॥5||

इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम्।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः॥6||

देवा ऊचुः॥

नमोदेव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥7||

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमोनमः ।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः॥8||

कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कूर्मो नमोनमः।
नैरृत्यैभूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः॥9||

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः।10||

अतिसौम्याति रौद्रायै नतास्तस्यै नमो नमः।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमोनमः॥11||

यादेवी सर्वभूतेषु विष्णुमायेति शब्दिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥12||

यादेवी सर्वभूतेषु चेत नेत्यभिदीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥13||

यादेवी सर्वभूतेषु बुद्धिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥14||

यादेवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥15||

यादेवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥16||

यादेवी सर्वभूतेषु छायारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥17||

यादेवी सर्वभूतेषु शक्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥18||

यादेवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥19||

यादेवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥20||

यादेवी सर्वभूतेषु जातिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥21||

यादेवी सर्वभूतेषु लज्जारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥22||

यादेवी सर्वभूतेषु शान्ति रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥23||

यादेवी सर्वभूतेषु श्रद्धा रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥24||

यादेवी सर्वभूतेषु कान्ति रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥25||

यादेवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥26||

यादेवी सर्वभूतेषु वृत्ति रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥27||

यादेवी सर्वभूतेषु स्मृति रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥28||

यादेवी सर्वभूतेषु दया रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥29||

यादेवी सर्वभूतेषु तुष्टि रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥30||

यादेवी सर्वभूतेषु मातृ रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥31||

यादेवी सर्वभूतेषु भ्रान्ति रूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥32||

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या।
भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः॥33||

चितिरूपेण याकृत्स्नं एतद्व्याप्य स्थिता जगत्।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमोनमः॥34||

स्तुतासुरैः पूर्वमभीष्ट संश्रया
त्तथा सुरेन्द्रेण दिनेषु सेविता।
करोतु सा नः शुभहेतुरीश्वरी
शुभानि भद्राण्यभिहन्तु चापदः॥35||

यासाम्प्रतं चोद्धतदैत्यतापितैः
अस्माभिरीशा च सुरैर्नमस्यते।
याचस्मृता तत् क्षणमेव हन्ति नः
सर्वापदो भक्ति विनम्रमूर्तिभिः॥36||

ऋषिरुवाच॥

एवं स्तवादि युक्तानां देवानां तत्र पार्वती।
स्नातु मभ्याययौ तोये जाह्नव्या नृपनन्दनः॥37||

साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्रका।
शरीरकोशतश्चास्याः समुद्भूताऽब्रवीच्चिवा॥38||

स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतैः।
देवैः समेतैः समरे निशुंभेन पराजितैः॥39||

शरीरकोशाद्यत्तस्याः पार्वत्या निः सृताम्बिका।
कौशिकीति समस्तेषु ततो लोकेषु गीयते॥40||

तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती।
काळिकेति समाख्याता हिमाचल कृताश्रया॥41||

ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम्।
ददर्श चण्डो मुण्डश्च भृत्यौ शुंभनिशुंभयोः॥42||

ताभ्यां शुम्भाय चाख्याता सा तीव सुमनोहरा।
काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम्॥43||

नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम्।
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर॥44||

स्त्रीरत्नमति चार्वङ्गी द्योतयन्ती दिशस्त्विषा।
सा तु तिष्टति दैत्येन्द्र तां भवान् द्रष्टुमर्हति॥45||

यानि रत्नानि मनयो गजाश्वादीनि वै प्रभो।
त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे॥46||

ऐरावतः समानीतो गजरत्नं पुरन्दरात्।
पारिजात तरुश्चायं तथैवोच्चैःश्रवा हयः॥47||

विमानं हंस संयुक्तं एतत् तिष्टति ते अंगणे।
रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम्॥48||

निधिरेषमहापद्मः समानीतो धनेश्वरात्।
कि ञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपंकजाम्॥49||

छत्रंते वारुणं गेहे कांचनस्रावि तिष्ठति।
तथाऽयं स्यन्दनवरो यः पुरासीत्प्रजापतेः॥50||

मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वयाहृता।
पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे॥51||

निशुम्भस्याब्धिजाताश्च समस्ता रत्न जातयः।
वह्निश्चापि ददौ तुभ्यमग्निशौचे च वाससी॥52||

एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते।
स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्नगृह्यते॥53||

ऋषिरुवाच॥

निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः।
प्रेषयामास सुग्रीवं दूतं देव्या महासुरम्॥54||

इति चेति च वक्तव्या सा गत्वा वचनान्मम।
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु॥55||

स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने।
सा देवी तां ततः प्राह श्लक्षं मधुरया गिरा॥56||

दूत उवाच॥

देवि दैत्येश्वरः शुम्भः त्रैलोक्ये परमेश्वरः।
दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः॥57||

अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु।
निर्जिताखिलदैत्यारिः स यदाह श्रुणुष्व तत्॥58||

ममत्रैलोक्यमखिलं मम देवा वशानुगाः।
यज्ञभागानहं सर्वानुपाश्नामि पृथक् पृथक्॥59||

त्रैलोक्ये वररत्नानि मम वश्यान्यषेषतः।
तथैव गजरत्नं च हृतं देवेन्द्रवाहनम्॥60||

क्षीरोदमथनोद्भूतं अश्वरत्नं ममामरैः।
उच्चैःश्रवससंज्ञं तत् प्रणिपत्यसमर्पितम्॥61||

यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च।
रत्नभूतानि भूतानि तानि मय्येव शोभने॥62||

स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम्।
सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम्॥63||

मां वा ममानुजं वापि निशुम्भमुरुविक्रमम्।
भजत्वं चंचलापांगी रत्नभूतासि वै यतः॥64||

परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात्।
एतत् बुद्ध्या समालोच्य मत्परिग्रहतां व्रज॥65||

ऋषिरुवाच॥
इत्युक्ता सा तदा देवी गम्भीरान्तःस्मिता जगौ।
दुर्गा भगवती भद्रा ययेदं धार्यते जगत्॥66||

देव्युवाच:
सत्यमुक्तं त्वया नात्र मिथ्याकिंचित् त्वयोदितम्।
त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः॥67||

किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत् क्रियते कथम्।
श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा॥68||

योमां जयति संग्रामे योमे दर्पं व्यपोहति।
योमे प्रतिबलो लोके समे भर्ता भविष्यति॥69||

तथा गच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः।
मां जित्वा किं चिरेणात्र पाणिं गृह्णातु मे लघु॥70||

दूत उवाच॥

अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः।
त्रैलोक्ये कः पुमांस्तिष्ठेत् अग्रे शुम्भनिशुम्भयोः॥71||

अन्येषामपि दैत्यानां सर्वे देवा न वै युधि।
तिष्ठन्ति सम्मुखे देवि किं पुनः स्त्री त्वमेकिका॥72||

इन्द्राद्याः सकला देवाः तस्थुर्येषां न संयुगे ।
शुम्बा दीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम्॥73||

सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः।
केशाकर्षणनिर्धूत गौरवा मागमिष्यसि॥74||

देव्युवाच॥
एवमेतद् बली शुम्भो निशुम्भश्चाति वीर्यवान्।
किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा॥75||

सत्वं गच्च मयोक्तं ते यदेतत् सर्वमादृतः।
तदाचक्ष्वासु सुरेन्द्राय स चयुक्तं करोतु यत्॥76||

इति मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे
देवी महात्म्ये देव्यादूतसंवादोनाम
पंचमाध्यायः ॥
॥ ओम् तत् सत्॥
=====================================
उप्दतॆद् 27 09 2022 1600